Shivmanas Puja is a mental worship hymn composed by Adi Shankaracharya, symbolizing inner devotion beyond rituals.
The devotee offers grand items like palaces, thrones, jewels, and holy waters in imagination, showcasing that bhava (intent) matters most in bhakti.
It conveys the truth that God accepts heartfelt devotion over materialistic offerings.
Ideal for daily prayer, especially during Maha Shivratri, Shravan, or when unable to perform physical puja.
Reciting this stotra brings mental peace, humility, and deep connection with Lord Shiva’s formless essence.
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्यांबरं ।
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ॥
Ratnaiḥ kalpitam-āsanam hima-jalaiḥ snānaṁ cha divyāmbaraṁ,
Nānā-ratna-vibhūṣitaṁ mṛgamadāmodāṅkitaṁ candanam.
भावार्थ:
हे शिव! मैंने मन में कल्पना की है कि मैंने रत्नों से बना सिंहासन, हिमजल से स्नान, दिव्य वस्त्र और चंदन लगाया है, जो मृगमद की खुशबू से सुवासित है।
जातीरुच्छवचन्दनं जललसत्कुङ्कुमदिव्यगुणं ।
स्नानार्थं विधिना विधाय विधिवद् दिव्यं च पुष्पं ततः ॥
Jātī-rucchava-candanaṁ jala-lasat-kuṅkuma-divya-guṇaṁ,
Snānārthaṁ vidhinā vidhāya vidhivad divyaṁ cha puṣpaṁ tataḥ.
भावार्थ:
मैंने सुंदर चंदन, कुङ्कुम और दिव्य गुणों से युक्त जल से आपका स्नान कराया और फिर विधिपूर्वक दिव्य पुष्प अर्पित किए।
धूपं प्राक्तिसुगन्धिमाकलयितं दीपं च स दिव्यं तथा ।
नैवेद्यं विधिनाकृतं च विविधं लाडुकाद्यं पयः ॥
Dhūpaṁ prākṛti-sugandhim-ākalayitaṁ dīpaṁ cha sa divyaṁ tathā,
Naivedyaṁ vidhinā-kṛtaṁ cha vividhaṁ lāḍukādyaṁ payaḥ.
भावार्थ:
हे प्रभो! मैंने सुगंधित धूप, उज्जवल दीप और विभिन्न प्रकार के लड्डू व पायस (खीर) आपको नैवेद्य स्वरूप अर्पित किए हैं।
ताम्बूलं च सगन्धदक्षिणवशं रत्नोपवीतं तथा ।
सप्ताङ्गं प्रणिपात्य सम्पुटकरं स्तोत्रं च संकीर्तयेत् ॥
Tāmbūlaṁ cha sa-gandha-dakṣiṇa-vashaṁ ratnopavītaṁ tathā,
Saptāṅgaṁ praṇipātya sampuṭa-karaṁ stotraṁ cha saṅkīrtayet.
भावार्थ:
मैंने सुगंधित तांबूल (पान), दक्षिणा और रत्नों की माला अर्पित की है। फिर मैं सप्ताङ्ग प्रणाम कर, हाथ जोड़कर स्तोत्र का गायन करता हूँ।
सुवर्णं हेमकलशं मणिगणैः स्नानं च दिव्यांबरं ।
चन्दनं च सगन्धदक्षिणनुतिं स्नानार्थं संकल्पयेत् ॥
Suvarṇaṁ hema-kalaśaṁ maṇigaṇaiḥ snānaṁ cha divyāmbaraṁ,
Candanaṁ cha sa-gandha-dakṣiṇa-nutiṁ snānārthaṁ saṅkalpayet.
भावार्थ:
मैंने स्वर्ण कलश, रत्नों से सुसज्ज जल, दिव्य वस्त्र और चंदन के साथ आपका स्नान करने का संकल्प लिया है।
सर्वं कर्म समर्पयामि तव पूजां च मानसाम् ।
हे शम्भो करुणाकर प्रणमामि तव चरणयोः ॥
Sarvaṁ karma samarpayāmi tava pūjāṁ cha mānasām,
He Śambho karuṇākara praṇamāmi tava caraṇayoḥ.
भावार्थ:
हे शम्भो! हे करुणाकर! मैंने अपनी समस्त क्रियाओं और यह मानसिक पूजा आपके चरणों में अर्पित की है।
Copyright © 2025 DevNaman Co., Ltd. All Rights Reserved.
Design: DevNaman