Shivmanas puja

Category:Shiv Stotra
Sub Category:Shiv Shankar Stotra – Divine Chant for Healing and Blessings
Shivmanas puja
Shivmanas puja Icon

Introduction 

  • Shivmanas Puja is a mental worship hymn composed by Adi Shankaracharya, symbolizing inner devotion beyond rituals.

  • The devotee offers grand items like palaces, thrones, jewels, and holy waters in imagination, showcasing that bhava (intent) matters most in bhakti.

  • It conveys the truth that God accepts heartfelt devotion over materialistic offerings.

  • Ideal for daily prayer, especially during Maha Shivratri, Shravan, or when unable to perform physical puja.

  • Reciting this stotra brings mental peace, humility, and deep connection with Lord Shiva’s formless essence.




Shri Shiv Manas Puja by Adi Shankaracharya

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्यांबरं ।
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ॥
Ratnaiḥ kalpitam-āsanam hima-jalaiḥ snānaṁ cha divyāmbaraṁ,
Nānā-ratna-vibhūṣitaṁ mṛgamadāmodāṅkitaṁ candanam.

भावार्थ:
हे शिव! मैंने मन में कल्पना की है कि मैंने रत्नों से बना सिंहासन, हिमजल से स्नान, दिव्य वस्त्र और चंदन लगाया है, जो मृगमद की खुशबू से सुवासित है।

जातीरुच्छवचन्दनं जललसत्कुङ्कुमदिव्यगुणं ।
स्नानार्थं विधिना विधाय विधिवद् दिव्यं च पुष्पं ततः ॥
Jātī-rucchava-candanaṁ jala-lasat-kuṅkuma-divya-guṇaṁ,
Snānārthaṁ vidhinā vidhāya vidhivad divyaṁ cha puṣpaṁ tataḥ.

भावार्थ:
मैंने सुंदर चंदन, कुङ्कुम और दिव्य गुणों से युक्त जल से आपका स्नान कराया और फिर विधिपूर्वक दिव्य पुष्प अर्पित किए।

धूपं प्राक्तिसुगन्धिमाकलयितं दीपं च स दिव्यं तथा ।
नैवेद्यं विधिनाकृतं च विविधं लाडुकाद्यं पयः ॥


Dhūpaṁ prākṛti-sugandhim-ākalayitaṁ dīpaṁ cha sa divyaṁ tathā,
Naivedyaṁ vidhinā-kṛtaṁ cha vividhaṁ lāḍukādyaṁ payaḥ.

भावार्थ:
हे प्रभो! मैंने सुगंधित धूप, उज्जवल दीप और विभिन्न प्रकार के लड्डू व पायस (खीर) आपको नैवेद्य स्वरूप अर्पित किए हैं।

ताम्बूलं च सगन्धदक्षिणवशं रत्नोपवीतं तथा ।
सप्ताङ्गं प्रणिपात्य सम्पुटकरं स्तोत्रं च संकीर्तयेत् ॥
Tāmbūlaṁ cha sa-gandha-dakṣiṇa-vashaṁ ratnopavītaṁ tathā,
Saptāṅgaṁ praṇipātya sampuṭa-karaṁ stotraṁ cha saṅkīrtayet.

भावार्थ:
मैंने सुगंधित तांबूल (पान), दक्षिणा और रत्नों की माला अर्पित की है। फिर मैं सप्ताङ्ग प्रणाम कर, हाथ जोड़कर स्तोत्र का गायन करता हूँ।

सुवर्णं हेमकलशं मणिगणैः स्नानं च दिव्यांबरं ।
चन्दनं च सगन्धदक्षिणनुतिं स्नानार्थं संकल्पयेत् ॥
Suvarṇaṁ hema-kalaśaṁ maṇigaṇaiḥ snānaṁ cha divyāmbaraṁ,
Candanaṁ cha sa-gandha-dakṣiṇa-nutiṁ snānārthaṁ saṅkalpayet.

भावार्थ:
मैंने स्वर्ण कलश, रत्नों से सुसज्ज जल, दिव्य वस्त्र और चंदन के साथ आपका स्नान करने का संकल्प लिया है।

सर्वं कर्म समर्पयामि तव पूजां च मानसाम् ।
हे शम्भो करुणाकर प्रणमामि तव चरणयोः ॥
Sarvaṁ karma samarpayāmi tava pūjāṁ cha mānasām,
He Śambho karuṇākara praṇamāmi tava caraṇayoḥ.

भावार्थ:
हे शम्भो! हे करुणाकर! मैंने अपनी समस्त क्रियाओं और यह मानसिक पूजा आपके चरणों में अर्पित की है।

Copyright © 2025 DevNaman Co., Ltd. All Rights Reserved.
Design: DevNaman