Stories related to religious observances and fasting rituals
बाल समय रवि भक्षी लियो तब, तीनहुं लोक भयो अंधियारों। ताहि सों त्रास भयो जग को, यह संकट काहु सों जात न टारो। देवन आनि करी बिनती तब, छाड़ी दियो रवि कष्ट निवारो। को नहीं जानत है जग में कपि, संकटमोचन नाम तिहारो॥ Baal samay Ravi bhakshi liyo tab, teenahu lok bhayo andhiyaro. Tahi so traas bhayo jag ko, yah sankat kahu so jaat na taro. Devan aani kari binti tab, chhadi diyo Ravi kasht nivaro. Ko nahi janat hai jag mein Kapi, Sankatmochan naam tiharo.
बाल समय रवि भक्षी लियो तब, तीनहुं लोक भयो अंधियारों। ताहि सों त्रास भयो जग को, यह संकट काहु सों जात न टारो। देवन आनि करी बिनती तब, छाड़ी दियो रवि कष्ट निवारो। को नहीं जानत है जग में कपि, संकटमोचन नाम तिहारो॥
Achyutam-Keshavam-Ram-Narayanam Krishna-Damodaram-Vasudevam-Harim Sridharam-Madhavam-Gopika-Vallabham Janaki-Nayakam-Ram-Chandram-Bhaje ||1||
अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्। श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्रं भजे ॥
Devarāja-sevyamāna pāvanāṅghri-paṅkajaṁ Vyāla-yajña-sūtra-mindu-śekharaṁ kṛpākaram। Nāradādi-yogi-vṛnda-vanditaṁ digambaraṁ Kāśikā-purādhinātha Kālabhairavaṁ bhaje॥ 1॥
देवराज सेव्यमान पावनाङ्घ्रि पङ्कजं व्यालयज्ञ सूत्रमिन्दु शेखरं कृपाकरम् । नारदादि योगिवृन्द वन्दितं दिगंबरं काशिका पुराधिनाथ कालभैरवं भजे
Tato yuddha-pariśrāntaṁ samare cintayā sthitam। Rāvaṇaṁ cāgrato dṛṣṭvā yuddhāya samupasthitam॥
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥
vāmāṅka-ārūḍha-sītā-mukha-kamala-milal-lochanaṁ nīradābhaṁ। nānālaṅkāra-dīptaṁ dadhatam-uru-jaṭā-maṇḍanaṁ rāmacandram॥
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं। पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्॥ वामाङ्कारूढ-सीता-मुखकमल-मिलल्लोचनं नीरदाभं। नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम्॥ dhyāyed ājānu-bāhuṁ dhṛta-śara-dhanuṣaṁ baddha-padmāsana-stham। pītaṁ vāso vasānaṁ nava-kamala-dala-spardhi-netraṁ prasannam॥
Koṇo’ntako raudrayamo’tha babhruḥ kṛṣṇaḥ śaniḥ piṅgalamandasaurīḥ | Nityaṁ smṛto yo harate ca pīḍāṁ tasmai namaḥ śrīravinandanāya
कोणोऽन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिङ्गलमन्दसौरिः। नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरविनन्दनाय
Architānāṁ mūrtānāṁ pitṛṇāṁ dīpta-tejasām, Namasyāmi sadā teṣāṁ dhyānināṁ divya-cakṣuṣām.
अर्चितानाममूर्तानां पितृणां दीप्ततेजसाम् । नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥
Mangalo Bhūmiputraśca ṛṇa-hartā dhana-pradaḥ, Sthirāsano Mahākāyaḥ Sarva-kāma-virodhakaḥ.
मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः। स्थिरासनो महाकायः सर्वकामविरोधकः
Japākusuma-saṅkāśaṅkāśyapeyaṁ mahādyutim | Tamo’rim sarva-pāpa-ghnaṁ praṇato’smi divākaram |
जपाकुसुमसंकाशंकाश्यपेयं महाद्युतिम्। तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥1॥
galadrakṭa-muṇḍāvalīkṇṭha-mālā mahoghorarāvā sudanṣṭrā karālā | vivastrā śmaśānālayā muktakeśī mahākālakāmākulā kālikeyam ||1||
गलद्रक्तमुण्डावलीकण्ठमाला महोघोररावा सुदंष्ट्रा कराला । विवस्त्रा श्मशानालया मुक्तकेशी महाकालकामाकुला कालिकेयम् ॥१॥
Mārkaṇḍeya uvāca Om viśuddhajñāna-dehāya trivedī-divya-cakṣuṣe | Śreyaḥ-prāpti-nimittāya namaḥ somārdha-dhāriṇe ||1||
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे। श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे॥1॥
Devi sūreśvari bhagavati gaṅgē tri-bhuvana-tāriṇi tarala-taraṅge. Śankara-mauli-vihāriṇi vimale mama matir āstām tava padaka-male ||1||
देवि सुरेश्वरि भगवति गङ्गेत्रिभुवनतारिणि तरलतरङ्गे। शङ्करमौलिविहारिणि विमले मममतिरास्तां तव पदकमले
Yā kundendu-tuṣārahāra-dhavalā yā śubhra-vastrā-vṛtā Yā vīṇā-vara-daṇḍa-maṇḍita-karā yā śveta-padmāsanā। Yā brahmācyuta-śaṅkara-prabhṛtibhir devaiḥ sadā pūjitā Sā māṁ pātu Sarasvatī Bhagavatī niḥśeṣa-jāḍyāpahā॥
या कुन्देन्दु-तुषारहार-धवला या शुभ्रवस्त्रावृता। या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना॥ या ब्रह्माच्युत-शङ्कर-प्रभृतिभिर्देवैः सदा पूजिता। सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा॥
Sumanasa vandita sundari mādhavi, chandra sahodari hemamaye Munigaṇa-maṇḍita mokṣapradāyini, mañjuḷabhāṣiṇi vedanute। Pankajavāsini devasupūjita, sadguṇa varṣiṇi śāntiyute Jaya jaya he Madhusūdana kāmini, Ādilakṣmi sadā pālaya mām॥1॥
सुमनस वन्दित सुन्दरि माधवि, चन्द्र सहोदरि हेममये मुनिगणमण्डित मोक्षप्रदायनि, मञ्जुळभाषिणि वेदनुते। पङ्कजवासिनि देवसुपूजित, सद्गुणवर्षिणि शान्तियुते जय जय हे मधुसूदन कामिनि, आदिलक्ष्मि सदा पालय माम्॥1॥
Hariḥ Om hiraṇyavarṇāṁ hariṇīṁ suvarṇarajatasrajām। candrāṁ hiraṇmayīṁ lakṣmīṁ jātavedo ma āvaha॥
हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥
Ayi Girinandini Nandita Medini Vishvavinodini Nandinuthe, Girivara Vindhyashiro’dhinivasini Vishnuvilasini Jishnunute. Bhagavati He Shitikaṇṭha Kuṭumbini Bhūri Kuṭumbini Bhūri Kṛite, Jaya Jaya He Mahishasura Mardini Ramyakapardini Shailasute॥1॥
अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते। गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते। भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते। जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥१॥
Om Jayantī maṅgalā kālī bhadrakālī kapālinī | Durgā kṣamā śivā dhātrī svāhā svadhā namo’stu te
ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी। दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते
Om yad guhyam paramam loke sarvarakṣākaraṁ nṛṇām | Yan na kasyachidākhyātaṁ tan me brūhi pitāmaha
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम्। यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह
Śṛṇu devi pravakṣyāmi kunjikā-stotram uttamam | Yena mantra-prabhāvēṇa caṇḍī-jāpaḥ śubho bhavet ||1||
शृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम्। येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत्॥1॥
Vande vāñchita-lābhāya candrārdha-kṛta-śekharām | Vṛṣārūḍhām śūla-dharāṁ śailaputrī yaśasvinīm ||1||
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् । वृषारूढाम् शूलधरांशैलपुत्री यशस्विनीम् ॥1॥
Nityānanda-karī varābhayakarī saundaryaratnākari Nirdhūta-akhila-ghora-pāvanakarī pratyakṣa-māheśvarī | Prālēyāchala-vaṁśa-pāvanakarī kāśī-purādhīśvarī Bhikṣāṁ dēhi kṛpāvalambanakarī mātā-nnapūrṇēśvarī ||1||
नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी। प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी॥1॥
Na mantram no yantram tadapi ca na jāne stutimaho Na cāhvānaṁ dhyānaṁ tadapi ca na jāne stutikathāḥ. Na jāne mudrāste tadapi ca na jāne vilapanaṁ Paraṁ jāne mātastvadanusaraṇaṁ kleśaharaṇaṁ ||1||
न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः। न जाने मुद्रास्ते तदपि च न जाने विलपनं परं जाने मातस्त्वदनुसरणं क्लेशहरणम्॥1॥
Devi tvaṁ bhakta‑sulabhe sarva‑kārya‑vidhāyinī | Kalau hi kārya‑siddhyarthaṁ upāyaṁ brūhi yatnataḥ ||
देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी । कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥
Sauvarna-āsana-saṁsthitām trinayanāṁ pītāṁśuko-llāsīnīṁ... Devīṁ bhajāmi dhṛta-mudagra-vairijivhām ||1||
सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोल्लासिनीं... देवीं भजामि धृतमुदग्रवैरिजिव्हाम्।।1।।
Sarasvatīm ahaṁ vande vīṇā-pustaka-dhāriṇīm। Haṁsa-vāhasa-samāyuktāṁ vidyā-dānakarīṁ mama॥
सरस्वतीमहं वन्दे वीणापुस्तकधारिणीम्। हंसवाहसमायुक्तां विद्यादानकरीं मम॥
Angam hareḥ pulaka-bhūṣaṇam āśrayantī Bhr̥ṅgāṅganeva mukulābharaṇaṁ tamālam। Aṅgīkr̥tā’khila-vibhūtir-apāṅga-līlā Māṅgalyadāstu mama maṅgaḷa-devatāyāḥ॥
अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम्। अङ्गीकृताऽखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गळदेवतायाः॥
Brahma-Murāri-Surārcita Liṅgaṁ Nirmala-Bhāsita-Śobhita Liṅgam। Janmaja-Duḥkha-Vināśaka Liṅgaṁ Tat Praṇamāmi Sadāśiva Liṅgam॥1॥
ब्रह्ममुरारि सुरार्चित लिङ्गं निर्मलभासित शोभित लिङ्गम्। जन्मज दुःख विनाशक लिङ्गं तत् प्रणमामि सदाशिव लिङ्गम्॥१॥
Saurāṣṭre Somanāthaṁ cha Śrīśaile Mallikārjunam, Ujjayinyāṁ Mahākālaṁ Omkāraṁ Mamaleśvaram.
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् । उज्जयिन्यां महाकालं ओंकारं ममलेश्वरम् ॥
Ratnaiḥ kalpitam-āsanam hima-jalaiḥ snānaṁ cha divyāmbaraṁ, Nānā-ratna-vibhūṣitaṁ mṛgamadāmodāṅkitaṁ candanam.
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्यांबरं । नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ॥
Naagendra-haaraaya Trilochanaaya Bhasmaangaraagaaya Maheshvaraaya। Nityaaya Shuddhaaya Digambaraaya Tasmai Nakaaraaya Namah Shivaaya॥1॥
नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय । नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय ॥१॥
Namamiisha Miishaan Nirvaana Rupam Vibhum Vyaapakam Brahma Vedasvaroopam। Nijam Nirgunam Nirvikalpam Nireeham Chidaakaashamaakaasha Vaasam Bhaje Aham॥
नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्म वेदस्वरूपम्। निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेऽहम्॥
Jaṭā kaṭāha sambhrama‑bhraman nilimpa nirjharī Vilola vīchi vallarī virājamāna mūrdhani Dhagad dhagad dhagad‑jvala l‑lalāṭa‑paṭṭa‑pāvake Kishora‑chandra‑śekhare ratiḥ pratikṣaṇaṁ mama
जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी- विलोलवीचिवल्लरीविराजमानमूर्धनि। धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम॥
Śrīnivāsa Jagannātha Śrīhare Bhaktavatsala । Lakṣmīpate Namastubhyam Trāhi Māṁ Bhavasāgarāt ॥
श्रीनिवास जगन्नाथ श्रीहरे भक्तवत्सल । लक्ष्मीपते नमस्तुभ्यं त्राहि मां भवसागरात् ॥
Om Shree Paramātmane Namah। Nārāyaṇam namaskṛitya naraṁ chaiva narottamam। Devīṁ Sarasvatīṁ Vyāsaṁ tato jayamudīrayet॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
Pralayapayodhijale dhṛtavānasi vedam। Vihitavahitra-caritram-akhedam॥ Keshava dhṛta mīna-śarīra jaya jagadīśa hare॥
प्रलयपयोधिजले धृतवानसि वेदम्। विहितवहित्रचरित्रमखेदम्॥ केशव धृतमीनशरीर जय जगदीश हरे॥
Om bhadram karṇebhiḥ śṛṇuyāma devāḥ।
ॐ भद्रं कर्णेभिः शृणुयाम देवाः।
ॐ स्मरामि देवदेवेशं वक्रतुण्डं महाबलम्। षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये॥१॥
Om smarāmi devadeveśaṁ vakratuṇḍaṁ mahābalam। ṣaḍakṣaraṁ kṛpāsindhuṁ namāmi r̥ṇamuktaye॥1॥
Copyright © 2025 DevNaman Co., Ltd. All Rights Reserved.Design: DevNaman